护法等菩萨约此三十颂造《成唯识》,今略标所以。谓此三十颂中,初二十四行颂明唯识相;次一行颂明唯识性;后五行颂明唯识行位。就二十四行颂中,初一行半略辩唯识相;次二十二行半广辩唯识相。谓外问言:「若唯有识,云何世间及诸圣教说有我法?」举颂詶答,颂曰:
次二十二行半广辩唯识相者,由前颂文略标三能变,今广明三变相。且初能变其相云何?颂曰:
如是已说第二能变,第三能变其相云何?颂曰:
已说六识心所相应,云何应知现起分位?颂曰:
已广分別三能变相为自所变二分所依,云何应知依识所变假说我、法非別实有,由斯一切唯有识耶?颂曰:
若唯有识,都无外缘,由何而生种种分別?颂曰:
虽有内识而无外缘,由何有情生死相续?颂曰:
若唯有识,何故世尊处处经中说有三性?应知三性亦不离识,所以者何?颂曰:
若有三性,如何世尊说一切法皆无自性?颂曰:
后五行颂明唯识行位者,论曰:「如是所成唯识性、相,谁依几位?如何悟入?」谓具大乘二种种性:一、本性种性,谓无始来依附本识,法尔所得无漏法因;二、谓习所成种性,谓闻法界等流法已,闻所成等熏习所成。具此二性方能悟入。何谓五位?一、资粮位,谓修大乘顺解脱分,依识性、相能深信解。其相云何?颂曰:
二、加行位,谓修大乘顺决择分,在加行位能渐伏除所取、能取。其相云何?
四、修习位,谓诸菩萨所住修道,修习位中如实见理,数数修习。其相云何?
五、究竟位,谓住无上正等菩提,出障圆明,能尽未来化有情类。其相云何?
唯识三十论颂
校注
颂【大】,〔-〕【宋】【元】【明】,Triṁśikā vijñaptikārikā. 大唐【大】,〔-〕【宋】【元】,唐【明】 詶【大】,以【明】 识所变 Vijñāna-pariṇāma. 能变 Pariṇāma. 异熟 Vipāka. 思量 Manana. 了別境识 Viṣaya-vijñapti. 次【大】,此【宋】【元】【明】 阿赖耶识 Ālaya-vijñāna. 一切种 Sarva-bījaka.【CB】,一切种 Sarva-vījaka.【大】(CBETA 按:「种」字,梵语罗马拼写是 bīja,今依理校修订原书校注 v 作 b。) 不可知 Asaṁviditaka. 执受 Upādi. 处 Sthāna. 了(別) Vijñaptika. 触 Sparśa. 作意 Manaskāra. 受 Vit(vedanā). 想 Saṁjñā. 思 Cetanā. 舍 Upekṣā. 无覆无记 Artivṛtyākṛta. 瀑【大】,暴【宋】【元】【明】【宫】 舍 Vyāvṛtti. 云【大】,去【明】 末那 Manas. 我痴 Ātma-moha. 我见 Ātma-dṛṣṭi. 我慢 Ātma-māna. 我爱 Ātma-sneha. 有覆无记 Nivrtāvyākrta. 灭定 Nirodha-samāpatti. 出世道 Lokottara-mārga. 了境 Viṣaya-upalabdhi. 心所 Caitasa. 遍行 Sarvatraga. 別境 Viniyata. 善 Kuśala. 烦恼 Kleśa. 随烦恼 Upakleśa. 欲 Chanda. 胜解 Abhimokṣa. 念 Smṛti. 定 Samādhi. 慧 Dhī(prajñā). 信 Śraddhā. 惭 Hrī. 愧 Apatrapā. 无贪 Alobha,无嗔 Adveśa,无痴 Amoha. 勤 Vīrya. 安(轻安) Praśrabdhi. 不放逸行 Apramāda. 舍 (upekṣā) 不害 Ahiṁsā. 贪 Rāga. 嗔 Pratigha. 痴 Mūḍha. 慢 Māna. 疑 Vicikitsā. 恶见 Dṛś(mithyā dṛṣṭi). 忿 Krodha. 恨 Upanāha. 覆 Mrakṣa. 恼 Pradāśa. 嫉Iṛṣyā. 悭 Mātsarya. 诳 Śāṭhya. 谄 (māyā). 害 Vihiṁsā. 憍 Mada. 无惭 Āhrī(āhrīkya). 无愧 Atrapā(anapatrapāya). 掉举 Auddhatya. 惛【大】,昏【宋】【元】【明】【宫】,惛沈 Styāna. 不信 Āśraddhya. 懈怠 Kauśīdya. 放逸 Pramāda. 失念 Muṣṭa-smṛṭati. 散乱 Vikṣepa. 不正知 Asamprajanya. 悔(恶作) Kaukṛtya. 眠 Middha. 寻 Vitarka. 伺 Vicāra. 根本识 Mūla-vijñāna 意识 Manas. 无想天 Āsaṁjñika. 无心二定(无想定) Asaṁjñi-samāpatti.(灭尽定) nirodha-samāpatti. 睡眠 (acittaka). 闷绝 Mūrcchā. 由【大】,犹【宋】【元】【明】 曰【大】,〔-〕【宋】【元】 分別 Vikalpa. 唯识 Vijñapti-mātraka. 展转力 Anyo'nyavaśa. 业习气 Karma-vāśanā. 二取 Grāhadvaya(我执习气 grāhya-grāha,名言习气 grāhaka-grāha). 遍计所执 Parikalpita. 自性 Svabhāva. 依他起自性 Paratantra-svabhāva. 分別缘所生 Vikalpaḥ pratyayodbhavaḥ. 圆成实性 Niṣpanna(pariniṣpanna). 非不见此彼 (コレヲミズシテカレチミルモノニアラズ)Nādṛṣṭe asmin(pariniṣpanne)sa (paratantra-svabhāvo)dṛśyate. 三无性 Trividhā niḥsvabhāvatā. 一切法无性 Sarva-dharmānāṁ niḥsvabhāvatā. 相 Lakṣaṇa. 自然性 Svayaṁbhāva. 诸法胜义 Dharmānām paramārtha. 真如 Tathatā. 常如其性故即唯识实性 Sarvakā'aṁ tathābhāvāt saiva vijñaptimātratā. 五【大】,三【元】【明】 等熏习所成【大】,〔-〕【宋】【元】【明】 Yāvad vijñapti-mātratve vijñānaṁ nāvatiṣṭhati | grāhadvayasyānuśayas tāvan vini vartate || 位【大】,谓【宋】【元】【明】 住【大】,位【宋】【元】【明】 若时于所缘智都无所得 Yadā tv ālambanaṁ vijñānaṁ naivopalabhate tadā. 无得不思议 Acintyo'nupalambhaḥ 出世间智 Lakottara-jñāna. 舍麁重 Dauṣṭhulyahāni. 转依 Āśrayasya parāvṛttiḥ (变住 mvp. 131) 无漏界 Anāśravī dhātuḥ. 善 Kuśala. 常 Dhruva. 安乐解脱身 Sukhīvimukti-kāyaḥ. 大牟尼名法 Dharmākhyo 'yam mahāmuneḥ.【经文资讯】《大正新修大藏经》第 31 册 No. 1586 唯识三十论颂
【版本记录】發行日期:2022-01,最后更新:2021-11-24
【编辑说明】本资料库由中华电子佛典协会(CBETA)依《大正新修大藏经》所编辑
【原始资料】萧镇国大德提供,维习安大德提供之高丽藏 CD 经文,北美某大德提供,西莲净苑提供新式标点
【其他事项】详细说明请參阅【中华电子佛典协会资料库版权宣告】
内容源自:漢文大藏經,繁转简后提供